Fundstellen

RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 3, 44.2
  yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //Kontext
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Kontext
RCint, 3, 165.2
  vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam //Kontext
RCint, 3, 165.2
  vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam //Kontext
RCint, 4, 14.2
  lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //Kontext
RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Kontext
RCint, 4, 36.2
  goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 6.3
  cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //Kontext
RCint, 5, 13.1
  anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /Kontext
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 79.2
  kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ //Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Kontext
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Kontext