Fundstellen

RPSudh, 1, 46.3
  utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //Kontext
RPSudh, 1, 58.2
  yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 20.2
  yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //Kontext
RPSudh, 2, 54.0
  lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //Kontext
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Kontext
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Kontext
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Kontext
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Kontext