Fundstellen

RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 18, 48.2
  tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //Kontext
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Kontext