Fundstellen

RArṇ, 6, 48.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Kontext
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Kontext
RCint, 7, 36.1
  brahmacaryapradhānaṃ hi viṣakalpe samācaret /Kontext
RCint, 8, 100.1
  āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /Kontext
RCint, 8, 167.1
  nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /Kontext
RCūM, 5, 76.2
  karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //Kontext
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Kontext
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Kontext
RMañj, 5, 68.2
  tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //Kontext
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Kontext
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Kontext
RMañj, 6, 105.1
  pradadyādrogiṇe tīvramohavismṛtiśāntaye /Kontext
RRĂ…, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 5, 92.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Kontext
RRS, 5, 152.2
  tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //Kontext
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Kontext