Fundstellen

RArṇ, 11, 18.2
  amlavetasajambīrabījapūrāmlabhūkhagaiḥ /Kontext
RArṇ, 11, 18.2
  amlavetasajambīrabījapūrāmlabhūkhagaiḥ /Kontext
RArṇ, 11, 44.1
  nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /Kontext
RArṇ, 11, 132.1
  sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /Kontext
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Kontext
RArṇ, 12, 92.2
  ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /Kontext
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Kontext
RArṇ, 12, 111.2
  mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //Kontext
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Kontext
RArṇ, 12, 230.2
  viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam //Kontext
RArṇ, 12, 319.1
  mardayet khallapāṣāṇe mātuluṅgarasena ca /Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 12, 375.2
  mātuluṅge ca nāraṅge catuḥpañcasahasrakam //Kontext
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 15, 38.6
  vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /Kontext
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Kontext
RArṇ, 15, 57.2
  marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //Kontext
RArṇ, 15, 66.1
  jambīrārdrarasenaiva dinamekaṃ tu mardayet /Kontext
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 16, 100.2
  sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //Kontext
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Kontext
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 37.2
  mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet //Kontext
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 68.2
  saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //Kontext
RArṇ, 17, 108.1
  ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /Kontext
RArṇ, 17, 124.2
  athavā mātuluṅgāmle rājāvartakamākṣikam //Kontext
RArṇ, 5, 31.1
  amlavetasajambīraluṅgāmlacaṇakāmlakam /Kontext
RArṇ, 5, 31.1
  amlavetasajambīraluṅgāmlacaṇakāmlakam /Kontext
RArṇ, 6, 11.1
  kapitindukajambīrameghanādapunarnavaiḥ /Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 7, 78.1
  raktā śilā tu gomāṃse luṅgāmlena vipācitā /Kontext
RArṇ, 7, 102.1
  mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /Kontext
RArṇ, 9, 15.1
  jambīrāmlena pacanaṃ śigrumūladraveṇa ca /Kontext