Fundstellen

RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 24.1
  navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /Kontext
RCint, 3, 39.1
  dīpitaṃ rasarājastu jambīrarasasaṃyutam /Kontext
RCint, 3, 60.2
  tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //Kontext
RCint, 3, 62.2
  jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Kontext
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Kontext
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Kontext
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Kontext
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Kontext
RCint, 5, 6.2
  mardayenmātuluṅgāmlai ruvutailena bhāvayet /Kontext
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 6, 8.2
  ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //Kontext
RCint, 6, 24.1
  hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Kontext
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Kontext
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Kontext
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Kontext
RCint, 7, 122.1
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 89.2
  jambīraṃ bījapūraṃ ca tintiḍīkaramardakam //Kontext
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext