Fundstellen

RRS, 10, 21.1
  bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /Kontext
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Kontext
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Kontext
RRS, 11, 58.2
  vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ //Kontext
RRS, 11, 67.2
  bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 39.1
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Kontext
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Kontext
RRS, 3, 78.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Kontext
RRS, 4, 64.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
RRS, 5, 13.2
  mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /Kontext
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Kontext
RRS, 5, 232.1
  mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /Kontext
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Kontext
RRS, 5, 239.0
  vākucidevadālyośca karkoṭīmūlato bhavet //Kontext
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Kontext
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext