Fundstellen

RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Kontext
RMañj, 1, 24.1
  rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 10.1
  ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /Kontext
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Kontext
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Kontext
RMañj, 6, 42.1
  śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /Kontext
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 83.2
  śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /Kontext
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Kontext
RMañj, 6, 102.2
  citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //Kontext
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Kontext
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 203.2
  sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Kontext
RMañj, 6, 311.1
  bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /Kontext
RMañj, 6, 327.1
  tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /Kontext