Fundstellen

RCint, 3, 12.1
  citrakasya ca cūrṇena sakanyenāgnināśanam /Kontext
RCint, 3, 14.2
  dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /Kontext
RCint, 3, 17.1
  triphalā girikarṇī ca haṃsapādī ca citrakaḥ /Kontext
RCint, 3, 24.2
  vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //Kontext
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Kontext
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 8, 53.2
  śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //Kontext
RCint, 8, 70.2
  mānakandakabhallātavahnīnāṃ sūraṇasya ca //Kontext
RCint, 8, 114.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Kontext
RCint, 8, 237.1
  bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /Kontext
RCint, 8, 257.1
  varāvyoṣāgniviśvailā jātīphalalavaṅgakam /Kontext