Fundstellen

RRS, 10, 35.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 2, 3.1
  rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /Kontext
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Kontext
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Kontext
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 48.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Kontext
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Kontext
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Kontext