Fundstellen

RKDh, 1, 1, 35.1
  cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Kontext
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 76.3
  koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /Kontext
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Kontext
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Kontext