Fundstellen

ÅK, 1, 25, 75.2
  drute vahnisthite lohe viramyāṣṭanimeṣakam //Kontext
ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 140.2
  kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //Kontext
ÅK, 2, 1, 255.1
  mahāgiriṣu pāṣāṇāntasthito rasaḥ /Kontext
BhPr, 2, 3, 31.1
  bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
RArṇ, 11, 62.2
  yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //Kontext
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 12, 359.3
  meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //Kontext
RArṇ, 14, 6.2
  andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam /Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 72.2
  andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //Kontext
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 93.1
  andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /Kontext
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 125.2
  andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //Kontext
RArṇ, 14, 151.0
  vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //Kontext
RArṇ, 14, 157.1
  andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /Kontext
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 15, 4.1
  samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /Kontext
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Kontext
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 83.3
  andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Kontext
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Kontext
RArṇ, 15, 135.1
  chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /Kontext
RArṇ, 15, 144.1
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /Kontext
RArṇ, 15, 151.2
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Kontext
RArṇ, 15, 177.2
  rasasya pariṇāmāya mahadagnisthito bhavet //Kontext
RArṇ, 15, 185.2
  lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //Kontext
RArṇ, 15, 201.1
  dhmāto mūṣāgataścaiva raso'yaṃ suravandite /Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 56.3
  andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //Kontext
RArṇ, 16, 59.3
  andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //Kontext
RArṇ, 17, 72.3
  andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Kontext
RArṇ, 17, 79.2
  andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //Kontext
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 17, 131.2
  karañjatailenāloḍya mūkamūṣāgataṃ dhamet //Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Kontext
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 6, 39.2
  abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet //Kontext
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Kontext
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 3, 65.1
  anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /Kontext
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Kontext
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 3, 139.1
  balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RCint, 3, 139.2
  bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //Kontext
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Kontext
RCint, 4, 14.2
  lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //Kontext
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Kontext
RCint, 7, 63.2
  pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //Kontext
RCint, 7, 87.3
  andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Kontext
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Kontext
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Kontext
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Kontext
RCūM, 10, 126.2
  kāntapātrasthitaṃ rātrau tilajaprativāpakam //Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 14, 135.2
  kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //Kontext
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RCūM, 14, 214.1
  ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /Kontext
RCūM, 14, 217.1
  bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /Kontext
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Kontext
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Kontext
RCūM, 3, 15.2
  anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //Kontext
RCūM, 4, 65.2
  tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //Kontext
RCūM, 4, 77.1
  drute vahnisthite lauhe viramyāṣṭanimeṣakam /Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Kontext
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Kontext
RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Kontext
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Kontext
RMañj, 1, 30.2
  tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //Kontext
RMañj, 2, 21.2
  andhamūṣāgataṃ vātha vālukāyantrake dinam //Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Kontext
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Kontext
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Kontext
RMañj, 3, 66.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //Kontext
RMañj, 6, 172.2
  andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //Kontext
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Kontext
RPSudh, 1, 136.2
  kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //Kontext
RPSudh, 1, 153.1
  aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /Kontext
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Kontext
RPSudh, 2, 49.1
  bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /Kontext
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Kontext
RPSudh, 2, 67.1
  aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ /Kontext
RPSudh, 5, 132.1
  lohapātrasthitaṃ rātrau tilajaprativāpakam /Kontext
RRÅ, R.kh., 2, 10.3
  tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Kontext
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Kontext
RRÅ, R.kh., 5, 29.1
  vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Kontext
RRÅ, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 46.0
  chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 13, 93.1
  milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /Kontext
RRÅ, V.kh., 13, 94.2
  aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 13, 98.2
  pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Kontext
RRÅ, V.kh., 15, 64.2
  tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 16, 29.1
  dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /Kontext
RRÅ, V.kh., 16, 31.1
  evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /Kontext
RRÅ, V.kh., 16, 35.1
  caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /Kontext
RRÅ, V.kh., 16, 55.2
  vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //Kontext
RRÅ, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 47.2
  mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Kontext
RRÅ, V.kh., 3, 65.1
  saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRÅ, V.kh., 4, 64.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 71.2
  nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 4, 79.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Kontext
RRÅ, V.kh., 4, 132.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 139.2
  nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 4, 144.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 5, 3.1
  samena nāgacūrṇena andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 5, 11.1
  aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 27.1
  aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 6, 60.2
  aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //Kontext
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Kontext
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÅ, V.kh., 6, 96.2
  andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 6, 107.2
  kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 49.1
  tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 120.2
  aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 54.1
  aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /Kontext
RRÅ, V.kh., 8, 58.2
  tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 69.2
  tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Kontext
RRÅ, V.kh., 8, 84.1
  vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /Kontext
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Kontext
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Kontext
RRS, 2, 79.1
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /Kontext
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Kontext
RRS, 2, 161.1
  kāntapātrasthitaṃ rātrau tilajaprativāpakam /Kontext
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 5, 62.2
  rogānupānasahitaṃ jayeddhātugataṃ jvaram /Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 157.2
  kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //Kontext
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RRS, 5, 243.3
  dhānyarāśigataṃ paścāduddhṛtya tailamāharet //Kontext
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Kontext
RRS, 8, 55.1
  drute vahnisthite lohe viramyāṣṭanimeṣakam /Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
RRS, 9, 12.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RSK, 1, 20.2
  lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Kontext