Fundstellen

RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 8.2
  caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham //Kontext
RMañj, 2, 10.1
  svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /Kontext
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Kontext
RMañj, 3, 6.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Kontext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Kontext
RMañj, 5, 4.2
  sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Kontext
RMañj, 5, 12.1
  galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Kontext
RMañj, 5, 15.2
  kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //Kontext
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Kontext
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Kontext
RMañj, 6, 28.1
  rasasya bhasmanā hema pādāṃśena prakalpayet /Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RMañj, 6, 40.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /Kontext
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Kontext
RMañj, 6, 143.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /Kontext
RMañj, 6, 148.1
  tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /Kontext
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Kontext
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Kontext
RMañj, 6, 215.1
  ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam /Kontext
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Kontext
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Kontext
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Kontext