Fundstellen

RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Kontext
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Kontext
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Kontext
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Kontext
RSK, 2, 6.1
  suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /Kontext
RSK, 2, 6.2
  suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Kontext
RSK, 2, 55.2
  tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //Kontext