Fundstellen

ÅK, 1, 26, 21.2
  ūrdhvapātanayantraṃ hi nandinā parikīrtitam //Kontext
BhPr, 1, 8, 106.1
  ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RCūM, 5, 21.2
  ūrdhvapātanayantraṃ hi nandinā parikīrtitam //Kontext
RKDh, 1, 1, 141.2
  rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam //Kontext
RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 1, 54.1
  ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /Kontext
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Kontext
RPSudh, 2, 28.2
  sūtarājasamānyevam ūrdhvayantreṇa pātayet //Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext