Fundstellen

RAdhy, 1, 26.2
  dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //Kontext
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Kontext
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Kontext
RAdhy, 1, 30.2
  aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //Kontext
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Kontext
RAdhy, 1, 95.2
  etāni proktā rasakarmaṇi śambhunā //Kontext
RAdhy, 1, 120.2
  nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Kontext
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Kontext
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Kontext