Fundstellen

RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Kontext
RRS, 5, 78.2
  cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Kontext