Fundstellen

ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Kontext
ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 26, 82.2
  dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //Kontext
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Kontext
BhPr, 1, 8, 30.0
  uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //Kontext
BhPr, 1, 8, 63.1
  anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 137.2
  srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //Kontext
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Kontext
BhPr, 1, 8, 170.2
  kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ //Kontext
BhPr, 2, 3, 71.2
  tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //Kontext
BhPr, 2, 3, 114.1
  na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /Kontext
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Kontext
BhPr, 2, 3, 198.1
  pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /Kontext
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Kontext
KaiNigh, 2, 116.1
  kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam /Kontext
KaiNigh, 2, 146.2
  kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //Kontext
RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Kontext
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Kontext
RArṇ, 10, 14.2
  sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //Kontext
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Kontext
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Kontext
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 4, 38.0
  prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //Kontext
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Kontext
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Kontext
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Kontext
RCint, 3, 204.2
  samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam //Kontext
RCint, 4, 4.1
  vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /Kontext
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Kontext
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Kontext
RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RCūM, 10, 147.3
  mahāraseṣu sarveṣu tāpyameva varaṃ matam //Kontext
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Kontext
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Kontext
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Kontext
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Kontext
RCūM, 14, 78.2
  hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /Kontext
RCūM, 14, 85.2
  lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //Kontext
RCūM, 14, 128.1
  aviśodhitalohānāṃ viṣavadvamanaṃ matam /Kontext
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RCūM, 15, 14.2
  apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //Kontext
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Kontext
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Kontext
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Kontext
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 5, 84.1
  dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /Kontext
RKDh, 1, 1, 75.3
  ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //Kontext
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Kontext
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Kontext
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Kontext
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Kontext
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Kontext
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Kontext
RPSudh, 6, 11.1
  saurāṣṭradeśe saṃjātā khanijā tuvarī matā /Kontext
RPSudh, 6, 74.2
  grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //Kontext
RPSudh, 6, 86.2
  vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //Kontext
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Kontext
RRÅ, R.kh., 1, 8.1
  jarāmaraṇadāridryaroganāśakaromataḥ /Kontext
RRÅ, R.kh., 7, 42.0
  muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //Kontext
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Kontext
RRÅ, V.kh., 12, 24.2
  aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //Kontext
RRÅ, V.kh., 12, 32.2
  khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //Kontext
RRÅ, V.kh., 20, 62.1
  tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /Kontext
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Kontext
RRS, 5, 78.2
  cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Kontext
RSK, 2, 2.1
  śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /Kontext
ŚdhSaṃh, 2, 12, 1.1
  pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /Kontext
ŚdhSaṃh, 2, 12, 288.1
  balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /Kontext