Fundstellen

BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RArṇ, 10, 21.1
  kaṇikācālarahito budbudaiścāpavarjitaḥ /Kontext
RArṇ, 12, 71.1
  bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /Kontext
RArṇ, 6, 72.2
  napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Kontext
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Kontext
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Kontext
RCūM, 3, 27.1
  adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /Kontext
RCūM, 3, 27.1
  adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /Kontext
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Kontext
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RRĂ…, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Kontext