Fundstellen

RRS, 11, 20.2
  rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 2, 109.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 148.3
  tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //Kontext