Fundstellen

RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Kontext
RCūM, 12, 9.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Kontext
RCūM, 12, 18.2
  kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet //Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Kontext
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Kontext