References

BhPr, 1, 8, 9.2
  dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //Context
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Context
RAdhy, 1, 336.2
  tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //Context
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Context
RAdhy, 1, 463.2
  doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //Context
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Context
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Context
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Context
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Context
RArṇ, 6, 50.1
  mārutātapavikṣiptaṃ varjayet surasundari /Context
RArṇ, 6, 73.1
  kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /Context
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Context
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Context
RājNigh, 13, 182.2
  rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //Context
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Context
RājNigh, 13, 193.2
  satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //Context
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Context
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Context
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Context
RCint, 3, 203.0
  yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //Context
RCint, 3, 207.2
  strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //Context
RCint, 3, 208.2
  śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //Context
RCint, 3, 210.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Context
RCint, 3, 210.2
  pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //Context
RCint, 3, 211.2
  dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //Context
RCint, 3, 213.1
  kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /Context
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Context
RCint, 3, 215.1
  nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /Context
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Context
RCint, 3, 216.2
  kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //Context
RCint, 3, 217.1
  na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /Context
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Context
RCint, 8, 67.1
  māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /Context
RCint, 8, 92.2
  vidalāni ca sarvāṇi kakārādīṃśca varjayet //Context
RCint, 8, 95.2
  varjanīyā vidagdhena bhaiṣajyagurunindakāḥ //Context
RCint, 8, 128.2
  maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //Context
RCint, 8, 175.2
  jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca //Context
RCint, 8, 183.1
  śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /Context
RCint, 8, 234.2
  varjayet sarvakālaṃ ca kulatthān parivarjayet //Context
RCint, 8, 234.2
  varjayet sarvakālaṃ ca kulatthān parivarjayet //Context
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Context
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Context
RCūM, 12, 9.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RCūM, 12, 18.2
  kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet //Context
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Context
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Context
RMañj, 2, 58.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Context
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RMañj, 6, 18.2
  vṛntākatailabilvāni kāravellaṃ ca varjayet //Context
RMañj, 6, 19.1
  striyaṃ parihared dūrāt kopaṃ cāpi parityajet /Context
RMañj, 6, 19.1
  striyaṃ parihared dūrāt kopaṃ cāpi parityajet /Context
RMañj, 6, 33.2
  lavaṇaṃ varjayettatra śayītottānapādataḥ //Context
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Context
RMañj, 6, 264.2
  vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //Context
RPSudh, 5, 6.3
  tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //Context
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Context
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Context
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Context
RRS, 4, 16.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RRS, 4, 25.2
  kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet //Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 94.2
  mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //Context
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Context
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RSK, 2, 65.1
  kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /Context
ŚdhSaṃh, 2, 12, 70.1
  vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune /Context
ŚdhSaṃh, 2, 12, 71.1
  kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /Context
ŚdhSaṃh, 2, 12, 71.2
  tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //Context
ŚdhSaṃh, 2, 12, 72.1
  kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /Context
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Context
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Context
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Context
ŚdhSaṃh, 2, 12, 289.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context