Fundstellen

RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Kontext
RRS, 10, 15.2
  gārā ca mṛttikātulyā sarvair etair vinirmitā /Kontext
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Kontext
RRS, 10, 42.2
  pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /Kontext
RRS, 10, 54.3
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Kontext
RRS, 10, 73.2
  etebhyastailamādāya rasakarmaṇi yojayet //Kontext
RRS, 11, 23.0
  dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Kontext
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Kontext
RRS, 11, 49.1
  niyamyo'sau tataḥ samyak capalatvanivṛttaye /Kontext
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Kontext
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Kontext
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 87.1
  śilātoyamukhaistoyair baddho 'sau jalabandhavān /Kontext
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Kontext
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Kontext
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Kontext
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Kontext
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Kontext
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Kontext
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Kontext
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 3, 151.0
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Kontext
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Kontext
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Kontext
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Kontext
RRS, 4, 40.1
  satyavāk etadvajrasya māraṇam /Kontext
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Kontext
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Kontext
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Kontext
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Kontext
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Kontext
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Kontext
RRS, 8, 39.2
  samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //Kontext
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Kontext
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Kontext
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Kontext
RRS, 8, 99.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Kontext
RRS, 9, 8.3
  cullyām āropayed etat pātanāyantramucyate //Kontext
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Kontext
RRS, 9, 46.2
  etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /Kontext
RRS, 9, 49.2
  tiryakpātanam etaddhi vārttikair abhidhīyate //Kontext
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Kontext
RRS, 9, 55.2
  iṣṭikāyantram etat syād gandhakaṃ tena jārayet //Kontext
RRS, 9, 56.3
  etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RRS, 9, 62.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Kontext