Fundstellen

ÅK, 1, 25, 21.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //Kontext
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
ÅK, 1, 25, 73.1
  dināni katicit sthitvā yātyasau phullikā matā /Kontext
ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Kontext
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Kontext
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Kontext
ÅK, 1, 25, 114.2
  dvāvetau svedasaṃnyāsau rasarājasya niścitam //Kontext
ÅK, 1, 26, 51.1
  iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /Kontext
ÅK, 1, 26, 58.2
  etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //Kontext
ÅK, 1, 26, 91.1
  niruddhaṃ vipacedetannālikāyantramīritam /Kontext
ÅK, 1, 26, 212.1
  pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /Kontext
ÅK, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
ÅK, 2, 1, 9.1
  ete uparasāḥ khyātā rasarājasya karmaṇi /Kontext