Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 27.2
  śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //Kontext
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Kontext
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Kontext
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Kontext
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Kontext
BhPr, 1, 8, 136.2
  ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //Kontext
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Kontext
BhPr, 1, 8, 168.2
  pravālayuktānyetāni mahāratnāni vai nava //Kontext
BhPr, 1, 8, 184.3
  veṇurete samākhyātāstajjñairmauktikayonayaḥ /Kontext
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Kontext
BhPr, 1, 8, 198.3
  asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /Kontext
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 2, 3, 26.3
  etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //Kontext
BhPr, 2, 3, 29.2
  kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //Kontext
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Kontext
BhPr, 2, 3, 40.2
  vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //Kontext
BhPr, 2, 3, 69.2
  śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //Kontext
BhPr, 2, 3, 151.2
  etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //Kontext
BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Kontext
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Kontext
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Kontext
BhPr, 2, 3, 183.2
  sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //Kontext
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Kontext
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Kontext
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Kontext