Fundstellen

RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 11, 65.1
  sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Kontext
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext