Fundstellen

RRÅ, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Kontext
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Kontext
RRÅ, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÅ, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Kontext
RRÅ, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Kontext
RRÅ, V.kh., 1, 21.1
  tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /Kontext
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÅ, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Kontext