Fundstellen

RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 12, 50.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 16, 3.2
  bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //Kontext