Fundstellen

BhPr, 1, 8, 11.1
  bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 1, 8, 11.1
  bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
RAdhy, 1, 479.1
  yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /Kontext
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Kontext
RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Kontext
RArṇ, 7, 51.2
  lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Kontext
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Kontext
RCint, 6, 78.1
  medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /Kontext
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Kontext
RCint, 8, 145.1
  abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 12, 50.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 16, 3.2
  bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //Kontext
RHT, 3, 15.1
  anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /Kontext
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Kontext
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Kontext
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Kontext
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Kontext
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Kontext
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Kontext
RPSudh, 7, 51.1
  raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /Kontext
RRĂ…, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRĂ…, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Kontext
RRĂ…, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext
RRĂ…, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 4, 56.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Kontext
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
RSK, 2, 48.2
  hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //Kontext
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Kontext
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext