References

ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Context
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Context
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Context
BhPr, 1, 8, 118.2
  muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //Context
RAdhy, 1, 129.1
  kapilo 'tha nirudgāro vipruṣo naiva muñcati /Context
RArṇ, 11, 76.1
  kapilo 'tha nirudgārivipluṣaś caiva muñcati /Context
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Context
RArṇ, 6, 5.2
  agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //Context
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Context
RArṇ, 6, 135.2
  piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //Context
RArṇ, 7, 8.2
  sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //Context
RArṇ, 7, 9.3
  strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //Context
RArṇ, 7, 10.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //Context
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Context
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Context
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Context
RArṇ, 7, 87.3
  dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //Context
RArṇ, 7, 95.1
  koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /Context
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Context
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Context
RCint, 7, 79.2
  kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ //Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Context
RCint, 7, 87.3
  andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //Context
RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCint, 8, 126.2
  kuśalādhmāpitabhastrānavaratamuktena pavanena //Context
RCūM, 10, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Context
RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Context
RCūM, 10, 66.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Context
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Context
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Context
RCūM, 10, 108.1
  sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /Context
RCūM, 10, 136.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Context
RCūM, 11, 53.2
  kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //Context
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Context
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Context
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Context
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Context
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Context
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Context
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Context
RHT, 4, 11.2
  svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //Context
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Context
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Context
RMañj, 3, 36.3
  dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //Context
RMañj, 3, 60.1
  kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /Context
RMañj, 3, 68.1
  muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /Context
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Context
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Context
RPSudh, 5, 66.1
  satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /Context
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Context
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Context
RPSudh, 5, 95.2
  vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //Context
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Context
RPSudh, 6, 20.0
  dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //Context
RRÅ, R.kh., 6, 3.2
  muñcatyagnau vinikṣipte pināko dalasaṃcayam //Context
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Context
RRÅ, R.kh., 7, 42.0
  muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //Context
RRÅ, R.kh., 9, 2.1
  pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /Context
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Context
RRÅ, V.kh., 13, 15.2
  muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //Context
RRÅ, V.kh., 13, 54.2
  ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati //Context
RRÅ, V.kh., 13, 55.3
  dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham //Context
RRÅ, V.kh., 13, 66.2
  tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //Context
RRÅ, V.kh., 13, 71.3
  tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //Context
RRÅ, V.kh., 13, 72.3
  dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake //Context
RRÅ, V.kh., 13, 74.2
  iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //Context
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Context
RRÅ, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Context
RRÅ, V.kh., 20, 119.2
  muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //Context
RRS, 2, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Context
RRS, 2, 69.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Context
RRS, 2, 81.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Context
RRS, 2, 83.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu //Context
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Context
RRS, 2, 116.3
  sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham //Context
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Context
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Context
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Context
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 3, 120.2
  śudhyanti rasoparasā dhmātā muñcanti sattvāni //Context
RRS, 3, 165.2
  dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RSK, 1, 4.1
  paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /Context
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Context
ŚdhSaṃh, 2, 11, 78.2
  mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ //Context