Fundstellen

BhPr, 1, 8, 3.2
  patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ //Kontext
BhPr, 1, 8, 11.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Kontext
BhPr, 1, 8, 175.1
  striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /Kontext
BhPr, 2, 3, 19.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Kontext
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Kontext
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Kontext
MPālNigh, 4, 4.1
  kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Kontext
RAdhy, 1, 457.2
  dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt //Kontext
RAdhy, 1, 481.1
  tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 12, 366.2
  vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //Kontext
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 166.1
  śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Kontext
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Kontext
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Kontext
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Kontext
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 167.1
  nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Kontext
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Kontext
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Kontext
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RMañj, 2, 60.2
  rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //Kontext
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Kontext
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Kontext
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 57.1
  niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /Kontext
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Kontext
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Kontext
RMañj, 6, 27.1
  puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /Kontext
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Kontext
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Kontext
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RRĂ…, R.kh., 1, 10.2
  rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //Kontext
RRĂ…, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Kontext
RRĂ…, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRĂ…, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRĂ…, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Kontext
RRĂ…, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Kontext
RRĂ…, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Kontext
RRĂ…, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Kontext
RRĂ…, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Kontext
RRĂ…, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Kontext
RRĂ…, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Kontext
RRĂ…, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRĂ…, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRĂ…, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRĂ…, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRS, 11, 70.2
  kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Kontext
RRS, 5, 73.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 5, 114.1
  kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /Kontext
RRS, 5, 147.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 7, 37.2
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Kontext