Fundstellen

BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Kontext
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RArṇ, 17, 154.2
  dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //Kontext
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Kontext
RRĂ…, V.kh., 2, 35.2
  tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //Kontext
RSK, 2, 10.2
  vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //Kontext