Fundstellen

RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Kontext
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Kontext
RArṇ, 10, 47.0
  nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //Kontext
RArṇ, 10, 51.2
  saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //Kontext
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Kontext
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Kontext
RArṇ, 11, 36.2
  mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 52.1
  catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /Kontext
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Kontext
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Kontext
RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Kontext
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Kontext
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Kontext
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 93.2
  gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /Kontext
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Kontext
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Kontext
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Kontext
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Kontext
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 11, 154.2
  bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //Kontext
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Kontext
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Kontext
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Kontext
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Kontext
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Kontext
RArṇ, 11, 187.3
  tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Kontext
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Kontext
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Kontext
RArṇ, 12, 39.2
  dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 12, 70.2
  saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /Kontext
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Kontext
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Kontext
RArṇ, 12, 82.2
  divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //Kontext
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 137.1
  raktāmbaradharo bhūtvā raktamālyānulepanaḥ /Kontext
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Kontext
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Kontext
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Kontext
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Kontext
RArṇ, 12, 255.2
  mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //Kontext
RArṇ, 12, 257.1
  antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Kontext
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Kontext
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Kontext
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 330.3
  kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //Kontext
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Kontext
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Kontext
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Kontext
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Kontext
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 14, 42.2
  yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //Kontext
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Kontext
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Kontext
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Kontext
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Kontext
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Kontext
RArṇ, 14, 155.2
  bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //Kontext
RArṇ, 15, 3.1
  naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /Kontext
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 20.0
  sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Kontext
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Kontext
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Kontext
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Kontext
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Kontext
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Kontext
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Kontext
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Kontext
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Kontext
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Kontext
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Kontext
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Kontext
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Kontext
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Kontext
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Kontext
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Kontext
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Kontext
RArṇ, 15, 206.2
  chattrī pataṃgī durdrāvī durmelī naiva jāyate /Kontext
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Kontext
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Kontext
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 60.2
  sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext
RArṇ, 16, 91.2
  mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //Kontext
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Kontext
RArṇ, 17, 3.3
  dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //Kontext
RArṇ, 17, 4.1
  dviguṇena tato hemnā jāyate pratisāritam /Kontext
RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Kontext
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Kontext
RArṇ, 17, 20.2
  yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //Kontext
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Kontext
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Kontext
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Kontext
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 50.2
  tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //Kontext
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Kontext
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Kontext
RArṇ, 17, 72.3
  andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Kontext
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Kontext
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Kontext
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Kontext
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Kontext
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Kontext
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Kontext
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Kontext
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Kontext
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Kontext
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Kontext
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Kontext
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Kontext
RArṇ, 6, 106.2
  susvinnā iva jāyante mṛdutvamupajāyate //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Kontext
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Kontext
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Kontext
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Kontext
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Kontext
RArṇ, 7, 43.1
  ekadhā sasyakas tasmāt dhmāto nipatito bhavet /Kontext
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RArṇ, 7, 129.1
  dhamed drutaṃ bhavellohametaireva niṣecayet /Kontext
RArṇ, 7, 145.2
  nirmalāni ca jāyante harabījopamāni ca //Kontext
RArṇ, 8, 23.3
  bhavet samarasaṃ garbhe rasarājasya ca dravet //Kontext
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Kontext