Fundstellen

RAdhy, 1, 122.1
  agastipuṣpatoye ca kumudānāṃ rasena ca /Kontext
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Kontext
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Kontext
RArṇ, 6, 10.2
  agastyapuṣpatoyena kumudānāṃ rasena ca //Kontext
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Kontext
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Kontext
RArṇ, 6, 28.1
  ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /Kontext
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Kontext
RArṇ, 6, 79.2
  ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam //Kontext
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Kontext
RCint, 6, 52.1
  bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /Kontext
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 97.1
  kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /Kontext
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Kontext
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Kontext
RRÅ, R.kh., 5, 26.2
  kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Kontext
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Kontext
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Kontext
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Kontext
RRÅ, V.kh., 12, 77.1
  munir ārdrakavarṣābhūmeghanādāpāmārgakam /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 2, 24.1
  muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /Kontext
RRÅ, V.kh., 2, 29.1
  gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /Kontext
RRÅ, V.kh., 3, 89.2
  agastipuṣpakumudayavaciñcāmlavetasaiḥ //Kontext
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
ŚdhSaṃh, 2, 12, 245.1
  śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /Kontext