Fundstellen

RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 4, 11.0
  ayodhātuvacchodhanamāraṇametasya //Kontext
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Kontext
RCint, 8, 67.1
  māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /Kontext
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Kontext