Fundstellen

BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RArṇ, 1, 21.2
  manasaśca yathā dhyānaṃ rasayogādavāpyate //Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Kontext
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Kontext
RArṇ, 1, 59.1
  anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /Kontext
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Kontext
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Kontext
RArṇ, 12, 216.1
  āptvā pālāśapattreṇa kaṭukālābuke kṣipet /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Kontext
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Kontext
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Kontext
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Kontext
RArṇ, 14, 43.2
  amaratvamavāpnoti vaktrasthena surādhipe //Kontext
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Kontext
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Kontext
RCint, 3, 90.1
  ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCint, 8, 36.1
  rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RHT, 18, 17.2
  pāte pāte daśa daśa vindati yāvaddhi koṭimapi //Kontext
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Kontext
RHT, 3, 1.1
  ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /Kontext
RHT, 3, 2.2
  avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Kontext
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Kontext
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Kontext
RRÅ, V.kh., 1, 22.1
  hastamastakayogena varaṃ labdhvā susādhayet /Kontext
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 17, 27.2
  puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //Kontext
RRÅ, V.kh., 17, 48.2
  tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Kontext
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Kontext
RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Kontext
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext