Fundstellen

RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Kontext
RRÅ, R.kh., 3, 44.2
  tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //Kontext
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Kontext
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Kontext
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Kontext
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Kontext
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Kontext
RRÅ, V.kh., 20, 71.2
  bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //Kontext
RRÅ, V.kh., 20, 109.2
  yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //Kontext
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Kontext
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Kontext