Fundstellen

RAdhy, 1, 10.1
  śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /Kontext
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Kontext
RArṇ, 12, 28.1
  trailokyajananī yā syādoṣadhī ajanāyikā /Kontext
RArṇ, 12, 33.2
  naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //Kontext
RājNigh, 13, 221.1
  nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /Kontext
RCūM, 15, 4.2
  sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //Kontext
RCūM, 16, 2.2
  toṣitastena gaurīśo jagattritayadānataḥ //Kontext
RCūM, 16, 95.2
  jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //Kontext
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Kontext
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Kontext