Fundstellen

RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 18, 120.1
  aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /Kontext
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Kontext
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Kontext
RRÅ, V.kh., 18, 180.2
  śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //Kontext
RRÅ, V.kh., 9, 125.2
  kārayedvajrabījena śabdavedhī bhavedrasaḥ //Kontext