Fundstellen

RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Kontext
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Kontext
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Kontext
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Kontext
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Kontext
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext