Fundstellen

ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 1, 8, 186.3
  maṅgalyāni manojñāni grahadoṣaharāṇi ca //Kontext
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext