Fundstellen

BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
BhPr, 2, 3, 131.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Kontext
BhPr, 2, 3, 216.1
  kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /Kontext
RAdhy, 1, 31.1
  vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ /Kontext
RAdhy, 1, 137.1
  gālite /Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 223.1
  gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /Kontext
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Kontext
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 11, 64.0
  caturguṇena vastreṇa pīḍito nirmalaśca saḥ //Kontext
RArṇ, 4, 10.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext
RArṇ, 8, 85.2
  pācitaṃ gālitaṃ caitat sāraṇātailamucyate //Kontext
RArṇ, 9, 12.1
  plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /Kontext
RCint, 3, 70.1
  plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 6, 62.1
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /Kontext
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Kontext
RCint, 8, 166.2
  piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //Kontext
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Kontext
RCūM, 14, 142.2
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //Kontext
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Kontext
RHT, 5, 6.1
  samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām /Kontext
RHT, 6, 7.1
  yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /Kontext
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Kontext
RMañj, 1, 27.1
  suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /Kontext
RMañj, 3, 41.1
  kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /Kontext
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Kontext
RMañj, 6, 95.2
  valkalairmardayitvā ca rasaṃ vastreṇa gālayet //Kontext
RMañj, 6, 210.1
  droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /Kontext
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Kontext
RPSudh, 1, 126.1
  paṭena gālitaṃ kṛtvā tailamadhye niyojayet /Kontext
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Kontext
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RRÅ, R.kh., 2, 8.1
  suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /Kontext
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, R.kh., 9, 49.2
  sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //Kontext
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Kontext
RRÅ, V.kh., 12, 10.1
  taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /Kontext
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Kontext
RRÅ, V.kh., 18, 3.1
  eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Kontext
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 85.1
  dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /Kontext
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Kontext
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Kontext
RRS, 3, 27.1
  dugdhe nipatito gandho galitaḥ pariśudhyati /Kontext
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Kontext
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Kontext
RRS, 9, 19.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext
RSK, 2, 20.2
  svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //Kontext
ŚdhSaṃh, 2, 11, 51.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 95.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Kontext