Fundstellen

RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Kontext
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Kontext
RCūM, 4, 26.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext