Fundstellen

RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Kontext
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Kontext
RRÅ, V.kh., 4, 26.1
  pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /Kontext
RRÅ, V.kh., 5, 16.2
  pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Kontext