Fundstellen

BhPr, 1, 8, 203.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Kontext
RArṇ, 11, 150.1
  carate jarate sūta āyurdravyapradāyakaḥ /Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Kontext
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 6, 55.2
  jīvadehe praveśe ca dehasaukhyabalapradam //Kontext
RArṇ, 6, 75.1
  rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 85.2
  dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //Kontext
RājNigh, 13, 110.1
  mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /Kontext
RājNigh, 13, 110.2
  sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //Kontext
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Kontext
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Kontext
RCint, 6, 76.2
  viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //Kontext
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Kontext
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RCūM, 12, 24.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Kontext
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Kontext
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 12, 68.1
  varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 177.2
  bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Kontext
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Kontext
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Kontext
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Kontext
RCūM, 3, 35.2
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Kontext
RCūM, 4, 10.2
  bhavetpātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Kontext
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Kontext
RHT, 4, 14.2
  tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //Kontext
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Kontext
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Kontext
RMañj, 6, 27.1
  puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /Kontext
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 4, 78.1
  jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /Kontext
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Kontext
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Kontext
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Kontext
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Kontext
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Kontext
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Kontext
RPSudh, 7, 35.1
  āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /Kontext
RRÅ, R.kh., 4, 52.1
  pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /Kontext
RRÅ, V.kh., 1, 5.2
  śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //Kontext
RRÅ, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Kontext
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Kontext
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Kontext
RRÅ, V.kh., 18, 180.2
  śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //Kontext
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Kontext
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Kontext
RRÅ, V.kh., 4, 22.1
  jāyate piṣṭikā divyā sarvakāmaphalapradā /Kontext
RRÅ, V.kh., 8, 29.1
  tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /Kontext
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Kontext
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Kontext
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Kontext
RRS, 11, 86.2
  yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RRS, 4, 31.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Kontext
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Kontext
RRS, 4, 76.2
  saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RSK, 1, 1.2
  karoti rasasaṃketakalikām iṣṭasiddhidām //Kontext
RSK, 3, 12.2
  vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam //Kontext
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Kontext