Fundstellen

ŚdhSaṃh, 2, 11, 3.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Kontext
ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 11, 56.1
  bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /Kontext
ŚdhSaṃh, 2, 11, 59.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
ŚdhSaṃh, 2, 11, 72.1
  taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Kontext
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 89.1
  maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /Kontext
ŚdhSaṃh, 2, 12, 15.1
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 16.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
ŚdhSaṃh, 2, 12, 294.1
  ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /Kontext