Fundstellen

RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Kontext
RMañj, 1, 29.1
  punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Kontext
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Kontext
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Kontext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Kontext
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Kontext
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Kontext
RMañj, 5, 17.2
  bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //Kontext
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext