Fundstellen

RArṇ, 10, 60.1
  vyomasattvādibījāni rasajāraṇaśodhane /Kontext
RArṇ, 11, 1.2
  lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /Kontext
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Kontext
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Kontext
RArṇ, 17, 97.3
  niṣeke kriyamāṇe tu jāyate śulvaśodhanam //Kontext
RArṇ, 17, 104.2
  ekaviṃśativārāṇi vaṅgaśodhanamuttamam //Kontext
RArṇ, 4, 42.2
  bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //Kontext
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Kontext
RArṇ, 4, 44.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Kontext
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Kontext
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Kontext
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Kontext
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Kontext
RArṇ, 7, 45.0
  sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //Kontext
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Kontext
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Kontext