Fundstellen

BhPr, 1, 8, 11.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 1, 8, 159.4
  jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //Kontext
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Kontext
BhPr, 2, 3, 19.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Kontext
BhPr, 2, 3, 82.2
  śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //Kontext
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext
BhPr, 2, 3, 117.3
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Kontext
BhPr, 2, 3, 129.2
  tacchodhanamṛte vyarthamanekamalamelanāt //Kontext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Kontext
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Kontext
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Kontext