Fundstellen

BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Kontext
BhPr, 1, 8, 30.0
  uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //Kontext
BhPr, 2, 3, 71.1
  vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /Kontext
BhPr, 2, 3, 71.2
  tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //Kontext
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Kontext
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RCūM, 14, 132.2
  niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //Kontext
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Kontext
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Kontext
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Kontext
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Kontext
RRĂ…, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Kontext
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Kontext
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Kontext
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Kontext
RSK, 2, 25.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Kontext
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Kontext